- पर्यन्त _paryanta
- पर्यन्त a.1 Bounded by, extending as far as; समुद्र- पर्यन्ता पृथ्वी 'the oceanbounded earth'.-2 Adjoining, neighbouring; स वै विषयपर्यन्ते तव राजन् महातपाः Rām.7. 74.26.-तः 1 Circuit, circumference.-2 Skirt, edge, border, extremity, boundary; क्षुरपर्यन्तं (चक्रम्) Mb.1. 33.2; उटजपर्यन्तचारिणी Ś.4; पर्यन्तवनम् R.13.38; Ṛs.3.3.-3 Side, flank; पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतम् Ratn.2.3; R.18.43.-4 End, conclusion, termination; सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः Bg.8.17; यदादिमध्यपर्यन्तम् Mb 14.44.1; लभ्यन्ते भूमिपर्यन्तः Pt.1.125.-Comp. -देशः, -भूः, -भूमिः f. an adjoining district or region.-पर्वतः an adjoining hill.-स्थित a. limitative, confining.
Sanskrit-English dictionary. 2013.